Declension table of ?vipāṭchutudrī

Deva

FeminineSingularDualPlural
Nominativevipāṭchutudrī vipāṭchutudryau vipāṭchutudryaḥ
Vocativevipāṭchutudri vipāṭchutudryau vipāṭchutudryaḥ
Accusativevipāṭchutudrīm vipāṭchutudryau vipāṭchutudrīḥ
Instrumentalvipāṭchutudryā vipāṭchutudrībhyām vipāṭchutudrībhiḥ
Dativevipāṭchutudryai vipāṭchutudrībhyām vipāṭchutudrībhyaḥ
Ablativevipāṭchutudryāḥ vipāṭchutudrībhyām vipāṭchutudrībhyaḥ
Genitivevipāṭchutudryāḥ vipāṭchutudryoḥ vipāṭchutudrīṇām
Locativevipāṭchutudryām vipāṭchutudryoḥ vipāṭchutudrīṣu

Compound vipāṭchutudri - vipāṭchutudrī -

Adverb -vipāṭchutudri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria