Declension table of ?vinātha

Deva

MasculineSingularDualPlural
Nominativevināthaḥ vināthau vināthāḥ
Vocativevinātha vināthau vināthāḥ
Accusativevinātham vināthau vināthān
Instrumentalvināthena vināthābhyām vināthaiḥ vināthebhiḥ
Dativevināthāya vināthābhyām vināthebhyaḥ
Ablativevināthāt vināthābhyām vināthebhyaḥ
Genitivevināthasya vināthayoḥ vināthānām
Locativevināthe vināthayoḥ vinātheṣu

Compound vinātha -

Adverb -vinātham -vināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria