Declension table of ?vināsika

Deva

NeuterSingularDualPlural
Nominativevināsikam vināsike vināsikāni
Vocativevināsika vināsike vināsikāni
Accusativevināsikam vināsike vināsikāni
Instrumentalvināsikena vināsikābhyām vināsikaiḥ
Dativevināsikāya vināsikābhyām vināsikebhyaḥ
Ablativevināsikāt vināsikābhyām vināsikebhyaḥ
Genitivevināsikasya vināsikayoḥ vināsikānām
Locativevināsike vināsikayoḥ vināsikeṣu

Compound vināsika -

Adverb -vināsikam -vināsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria