Declension table of ?vināsika

Deva

MasculineSingularDualPlural
Nominativevināsikaḥ vināsikau vināsikāḥ
Vocativevināsika vināsikau vināsikāḥ
Accusativevināsikam vināsikau vināsikān
Instrumentalvināsikena vināsikābhyām vināsikaiḥ vināsikebhiḥ
Dativevināsikāya vināsikābhyām vināsikebhyaḥ
Ablativevināsikāt vināsikābhyām vināsikebhyaḥ
Genitivevināsikasya vināsikayoḥ vināsikānām
Locativevināsike vināsikayoḥ vināsikeṣu

Compound vināsika -

Adverb -vināsikam -vināsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria