Declension table of ?vināḍa

Deva

MasculineSingularDualPlural
Nominativevināḍaḥ vināḍau vināḍāḥ
Vocativevināḍa vināḍau vināḍāḥ
Accusativevināḍam vināḍau vināḍān
Instrumentalvināḍena vināḍābhyām vināḍaiḥ vināḍebhiḥ
Dativevināḍāya vināḍābhyām vināḍebhyaḥ
Ablativevināḍāt vināḍābhyām vināḍebhyaḥ
Genitivevināḍasya vināḍayoḥ vināḍānām
Locativevināḍe vināḍayoḥ vināḍeṣu

Compound vināḍa -

Adverb -vināḍam -vināḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria