Declension table of ?vimūlana

Deva

NeuterSingularDualPlural
Nominativevimūlanam vimūlane vimūlanāni
Vocativevimūlana vimūlane vimūlanāni
Accusativevimūlanam vimūlane vimūlanāni
Instrumentalvimūlanena vimūlanābhyām vimūlanaiḥ
Dativevimūlanāya vimūlanābhyām vimūlanebhyaḥ
Ablativevimūlanāt vimūlanābhyām vimūlanebhyaḥ
Genitivevimūlanasya vimūlanayoḥ vimūlanānām
Locativevimūlane vimūlanayoḥ vimūlaneṣu

Compound vimūlana -

Adverb -vimūlanam -vimūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria