Declension table of ?vimūḍhasañjña

Deva

MasculineSingularDualPlural
Nominativevimūḍhasañjñaḥ vimūḍhasañjñau vimūḍhasañjñāḥ
Vocativevimūḍhasañjña vimūḍhasañjñau vimūḍhasañjñāḥ
Accusativevimūḍhasañjñam vimūḍhasañjñau vimūḍhasañjñān
Instrumentalvimūḍhasañjñena vimūḍhasañjñābhyām vimūḍhasañjñaiḥ vimūḍhasañjñebhiḥ
Dativevimūḍhasañjñāya vimūḍhasañjñābhyām vimūḍhasañjñebhyaḥ
Ablativevimūḍhasañjñāt vimūḍhasañjñābhyām vimūḍhasañjñebhyaḥ
Genitivevimūḍhasañjñasya vimūḍhasañjñayoḥ vimūḍhasañjñānām
Locativevimūḍhasañjñe vimūḍhasañjñayoḥ vimūḍhasañjñeṣu

Compound vimūḍhasañjña -

Adverb -vimūḍhasañjñam -vimūḍhasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria