Declension table of ?vimocita

Deva

NeuterSingularDualPlural
Nominativevimocitam vimocite vimocitāni
Vocativevimocita vimocite vimocitāni
Accusativevimocitam vimocite vimocitāni
Instrumentalvimocitena vimocitābhyām vimocitaiḥ
Dativevimocitāya vimocitābhyām vimocitebhyaḥ
Ablativevimocitāt vimocitābhyām vimocitebhyaḥ
Genitivevimocitasya vimocitayoḥ vimocitānām
Locativevimocite vimocitayoḥ vimociteṣu

Compound vimocita -

Adverb -vimocitam -vimocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria