Declension table of ?vimiśrita

Deva

NeuterSingularDualPlural
Nominativevimiśritam vimiśrite vimiśritāni
Vocativevimiśrita vimiśrite vimiśritāni
Accusativevimiśritam vimiśrite vimiśritāni
Instrumentalvimiśritena vimiśritābhyām vimiśritaiḥ
Dativevimiśritāya vimiśritābhyām vimiśritebhyaḥ
Ablativevimiśritāt vimiśritābhyām vimiśritebhyaḥ
Genitivevimiśritasya vimiśritayoḥ vimiśritānām
Locativevimiśrite vimiśritayoḥ vimiśriteṣu

Compound vimiśrita -

Adverb -vimiśritam -vimiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria