Declension table of ?vimiśra

Deva

NeuterSingularDualPlural
Nominativevimiśram vimiśre vimiśrāṇi
Vocativevimiśra vimiśre vimiśrāṇi
Accusativevimiśram vimiśre vimiśrāṇi
Instrumentalvimiśreṇa vimiśrābhyām vimiśraiḥ
Dativevimiśrāya vimiśrābhyām vimiśrebhyaḥ
Ablativevimiśrāt vimiśrābhyām vimiśrebhyaḥ
Genitivevimiśrasya vimiśrayoḥ vimiśrāṇām
Locativevimiśre vimiśrayoḥ vimiśreṣu

Compound vimiśra -

Adverb -vimiśram -vimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria