Declension table of ?vimathitā

Deva

FeminineSingularDualPlural
Nominativevimathitā vimathite vimathitāḥ
Vocativevimathite vimathite vimathitāḥ
Accusativevimathitām vimathite vimathitāḥ
Instrumentalvimathitayā vimathitābhyām vimathitābhiḥ
Dativevimathitāyai vimathitābhyām vimathitābhyaḥ
Ablativevimathitāyāḥ vimathitābhyām vimathitābhyaḥ
Genitivevimathitāyāḥ vimathitayoḥ vimathitānām
Locativevimathitāyām vimathitayoḥ vimathitāsu

Adverb -vimathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria