Declension table of ?vimata

Deva

NeuterSingularDualPlural
Nominativevimatam vimate vimatāni
Vocativevimata vimate vimatāni
Accusativevimatam vimate vimatāni
Instrumentalvimatena vimatābhyām vimataiḥ
Dativevimatāya vimatābhyām vimatebhyaḥ
Ablativevimatāt vimatābhyām vimatebhyaḥ
Genitivevimatasya vimatayoḥ vimatānām
Locativevimate vimatayoḥ vimateṣu

Compound vimata -

Adverb -vimatam -vimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria