Declension table of ?vimata

Deva

MasculineSingularDualPlural
Nominativevimataḥ vimatau vimatāḥ
Vocativevimata vimatau vimatāḥ
Accusativevimatam vimatau vimatān
Instrumentalvimatena vimatābhyām vimataiḥ vimatebhiḥ
Dativevimatāya vimatābhyām vimatebhyaḥ
Ablativevimatāt vimatābhyām vimatebhyaḥ
Genitivevimatasya vimatayoḥ vimatānām
Locativevimate vimatayoḥ vimateṣu

Compound vimata -

Adverb -vimatam -vimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria