Declension table of ?vimastakitā

Deva

FeminineSingularDualPlural
Nominativevimastakitā vimastakite vimastakitāḥ
Vocativevimastakite vimastakite vimastakitāḥ
Accusativevimastakitām vimastakite vimastakitāḥ
Instrumentalvimastakitayā vimastakitābhyām vimastakitābhiḥ
Dativevimastakitāyai vimastakitābhyām vimastakitābhyaḥ
Ablativevimastakitāyāḥ vimastakitābhyām vimastakitābhyaḥ
Genitivevimastakitāyāḥ vimastakitayoḥ vimastakitānām
Locativevimastakitāyām vimastakitayoḥ vimastakitāsu

Adverb -vimastakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria