Declension table of ?vimarṣiṇī

Deva

FeminineSingularDualPlural
Nominativevimarṣiṇī vimarṣiṇyau vimarṣiṇyaḥ
Vocativevimarṣiṇi vimarṣiṇyau vimarṣiṇyaḥ
Accusativevimarṣiṇīm vimarṣiṇyau vimarṣiṇīḥ
Instrumentalvimarṣiṇyā vimarṣiṇībhyām vimarṣiṇībhiḥ
Dativevimarṣiṇyai vimarṣiṇībhyām vimarṣiṇībhyaḥ
Ablativevimarṣiṇyāḥ vimarṣiṇībhyām vimarṣiṇībhyaḥ
Genitivevimarṣiṇyāḥ vimarṣiṇyoḥ vimarṣiṇīnām
Locativevimarṣiṇyām vimarṣiṇyoḥ vimarṣiṇīṣu

Compound vimarṣiṇi - vimarṣiṇī -

Adverb -vimarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria