Declension table of ?vimanthara

Deva

MasculineSingularDualPlural
Nominativevimantharaḥ vimantharau vimantharāḥ
Vocativevimanthara vimantharau vimantharāḥ
Accusativevimantharam vimantharau vimantharān
Instrumentalvimanthareṇa vimantharābhyām vimantharaiḥ vimantharebhiḥ
Dativevimantharāya vimantharābhyām vimantharebhyaḥ
Ablativevimantharāt vimantharābhyām vimantharebhyaḥ
Genitivevimantharasya vimantharayoḥ vimantharāṇām
Locativevimanthare vimantharayoḥ vimanthareṣu

Compound vimanthara -

Adverb -vimantharam -vimantharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria