Declension table of ?vimana

Deva

NeuterSingularDualPlural
Nominativevimanam vimane vimanāni
Vocativevimana vimane vimanāni
Accusativevimanam vimane vimanāni
Instrumentalvimanena vimanābhyām vimanaiḥ
Dativevimanāya vimanābhyām vimanebhyaḥ
Ablativevimanāt vimanābhyām vimanebhyaḥ
Genitivevimanasya vimanayoḥ vimanānām
Locativevimane vimanayoḥ vimaneṣu

Compound vimana -

Adverb -vimanam -vimanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria