Declension table of ?vimalāśoka

Deva

NeuterSingularDualPlural
Nominativevimalāśokam vimalāśoke vimalāśokāni
Vocativevimalāśoka vimalāśoke vimalāśokāni
Accusativevimalāśokam vimalāśoke vimalāśokāni
Instrumentalvimalāśokena vimalāśokābhyām vimalāśokaiḥ
Dativevimalāśokāya vimalāśokābhyām vimalāśokebhyaḥ
Ablativevimalāśokāt vimalāśokābhyām vimalāśokebhyaḥ
Genitivevimalāśokasya vimalāśokayoḥ vimalāśokānām
Locativevimalāśoke vimalāśokayoḥ vimalāśokeṣu

Compound vimalāśoka -

Adverb -vimalāśokam -vimalāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria