Declension table of vimalāpa

Deva

NeuterSingularDualPlural
Nominativevimalāpam vimalāpe vimalāpāni
Vocativevimalāpa vimalāpe vimalāpāni
Accusativevimalāpam vimalāpe vimalāpāni
Instrumentalvimalāpena vimalāpābhyām vimalāpaiḥ
Dativevimalāpāya vimalāpābhyām vimalāpebhyaḥ
Ablativevimalāpāt vimalāpābhyām vimalāpebhyaḥ
Genitivevimalāpasya vimalāpayoḥ vimalāpānām
Locativevimalāpe vimalāpayoḥ vimalāpeṣu

Compound vimalāpa -

Adverb -vimalāpam -vimalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria