Declension table of ?vimalākara

Deva

MasculineSingularDualPlural
Nominativevimalākaraḥ vimalākarau vimalākarāḥ
Vocativevimalākara vimalākarau vimalākarāḥ
Accusativevimalākaram vimalākarau vimalākarān
Instrumentalvimalākareṇa vimalākarābhyām vimalākaraiḥ vimalākarebhiḥ
Dativevimalākarāya vimalākarābhyām vimalākarebhyaḥ
Ablativevimalākarāt vimalākarābhyām vimalākarebhyaḥ
Genitivevimalākarasya vimalākarayoḥ vimalākarāṇām
Locativevimalākare vimalākarayoḥ vimalākareṣu

Compound vimalākara -

Adverb -vimalākaram -vimalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria