Declension table of ?vimadya

Deva

NeuterSingularDualPlural
Nominativevimadyam vimadye vimadyāni
Vocativevimadya vimadye vimadyāni
Accusativevimadyam vimadye vimadyāni
Instrumentalvimadyena vimadyābhyām vimadyaiḥ
Dativevimadyāya vimadyābhyām vimadyebhyaḥ
Ablativevimadyāt vimadyābhyām vimadyebhyaḥ
Genitivevimadyasya vimadyayoḥ vimadyānām
Locativevimadye vimadyayoḥ vimadyeṣu

Compound vimadya -

Adverb -vimadyam -vimadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria