Declension table of ?vimadhyamā

Deva

FeminineSingularDualPlural
Nominativevimadhyamā vimadhyame vimadhyamāḥ
Vocativevimadhyame vimadhyame vimadhyamāḥ
Accusativevimadhyamām vimadhyame vimadhyamāḥ
Instrumentalvimadhyamayā vimadhyamābhyām vimadhyamābhiḥ
Dativevimadhyamāyai vimadhyamābhyām vimadhyamābhyaḥ
Ablativevimadhyamāyāḥ vimadhyamābhyām vimadhyamābhyaḥ
Genitivevimadhyamāyāḥ vimadhyamayoḥ vimadhyamānām
Locativevimadhyamāyām vimadhyamayoḥ vimadhyamāsu

Adverb -vimadhyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria