Declension table of ?vimārgagāmiṇī

Deva

FeminineSingularDualPlural
Nominativevimārgagāmiṇī vimārgagāmiṇyau vimārgagāmiṇyaḥ
Vocativevimārgagāmiṇi vimārgagāmiṇyau vimārgagāmiṇyaḥ
Accusativevimārgagāmiṇīm vimārgagāmiṇyau vimārgagāmiṇīḥ
Instrumentalvimārgagāmiṇyā vimārgagāmiṇībhyām vimārgagāmiṇībhiḥ
Dativevimārgagāmiṇyai vimārgagāmiṇībhyām vimārgagāmiṇībhyaḥ
Ablativevimārgagāmiṇyāḥ vimārgagāmiṇībhyām vimārgagāmiṇībhyaḥ
Genitivevimārgagāmiṇyāḥ vimārgagāmiṇyoḥ vimārgagāmiṇīnām
Locativevimārgagāmiṇyām vimārgagāmiṇyoḥ vimārgagāmiṇīṣu

Compound vimārgagāmiṇi - vimārgagāmiṇī -

Adverb -vimārgagāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria