Declension table of ?vimānitā

Deva

FeminineSingularDualPlural
Nominativevimānitā vimānite vimānitāḥ
Vocativevimānite vimānite vimānitāḥ
Accusativevimānitām vimānite vimānitāḥ
Instrumentalvimānitayā vimānitābhyām vimānitābhiḥ
Dativevimānitāyai vimānitābhyām vimānitābhyaḥ
Ablativevimānitāyāḥ vimānitābhyām vimānitābhyaḥ
Genitivevimānitāyāḥ vimānitayoḥ vimānitānām
Locativevimānitāyām vimānitayoḥ vimānitāsu

Adverb -vimānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria