Declension table of ?vimānapāla

Deva

MasculineSingularDualPlural
Nominativevimānapālaḥ vimānapālau vimānapālāḥ
Vocativevimānapāla vimānapālau vimānapālāḥ
Accusativevimānapālam vimānapālau vimānapālān
Instrumentalvimānapālena vimānapālābhyām vimānapālaiḥ vimānapālebhiḥ
Dativevimānapālāya vimānapālābhyām vimānapālebhyaḥ
Ablativevimānapālāt vimānapālābhyām vimānapālebhyaḥ
Genitivevimānapālasya vimānapālayoḥ vimānapālānām
Locativevimānapāle vimānapālayoḥ vimānapāleṣu

Compound vimānapāla -

Adverb -vimānapālam -vimānapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria