Declension table of ?vimānagamana

Deva

NeuterSingularDualPlural
Nominativevimānagamanam vimānagamane vimānagamanāni
Vocativevimānagamana vimānagamane vimānagamanāni
Accusativevimānagamanam vimānagamane vimānagamanāni
Instrumentalvimānagamanena vimānagamanābhyām vimānagamanaiḥ
Dativevimānagamanāya vimānagamanābhyām vimānagamanebhyaḥ
Ablativevimānagamanāt vimānagamanābhyām vimānagamanebhyaḥ
Genitivevimānagamanasya vimānagamanayoḥ vimānagamanānām
Locativevimānagamane vimānagamanayoḥ vimānagamaneṣu

Compound vimānagamana -

Adverb -vimānagamanam -vimānagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria