Declension table of ?vimāṇḍavya

Deva

NeuterSingularDualPlural
Nominativevimāṇḍavyam vimāṇḍavye vimāṇḍavyāni
Vocativevimāṇḍavya vimāṇḍavye vimāṇḍavyāni
Accusativevimāṇḍavyam vimāṇḍavye vimāṇḍavyāni
Instrumentalvimāṇḍavyena vimāṇḍavyābhyām vimāṇḍavyaiḥ
Dativevimāṇḍavyāya vimāṇḍavyābhyām vimāṇḍavyebhyaḥ
Ablativevimāṇḍavyāt vimāṇḍavyābhyām vimāṇḍavyebhyaḥ
Genitivevimāṇḍavyasya vimāṇḍavyayoḥ vimāṇḍavyānām
Locativevimāṇḍavye vimāṇḍavyayoḥ vimāṇḍavyeṣu

Compound vimāṇḍavya -

Adverb -vimāṇḍavyam -vimāṇḍavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria