Declension table of ?vimāṃsa

Deva

NeuterSingularDualPlural
Nominativevimāṃsam vimāṃse vimāṃsāni
Vocativevimāṃsa vimāṃse vimāṃsāni
Accusativevimāṃsam vimāṃse vimāṃsāni
Instrumentalvimāṃsena vimāṃsābhyām vimāṃsaiḥ
Dativevimāṃsāya vimāṃsābhyām vimāṃsebhyaḥ
Ablativevimāṃsāt vimāṃsābhyām vimāṃsebhyaḥ
Genitivevimāṃsasya vimāṃsayoḥ vimāṃsānām
Locativevimāṃse vimāṃsayoḥ vimāṃseṣu

Compound vimāṃsa -

Adverb -vimāṃsam -vimāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria