Declension table of ?vimaṇḍala

Deva

NeuterSingularDualPlural
Nominativevimaṇḍalam vimaṇḍale vimaṇḍalāni
Vocativevimaṇḍala vimaṇḍale vimaṇḍalāni
Accusativevimaṇḍalam vimaṇḍale vimaṇḍalāni
Instrumentalvimaṇḍalena vimaṇḍalābhyām vimaṇḍalaiḥ
Dativevimaṇḍalāya vimaṇḍalābhyām vimaṇḍalebhyaḥ
Ablativevimaṇḍalāt vimaṇḍalābhyām vimaṇḍalebhyaḥ
Genitivevimaṇḍalasya vimaṇḍalayoḥ vimaṇḍalānām
Locativevimaṇḍale vimaṇḍalayoḥ vimaṇḍaleṣu

Compound vimaṇḍala -

Adverb -vimaṇḍalam -vimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria