Declension table of ?vimṛga

Deva

MasculineSingularDualPlural
Nominativevimṛgaḥ vimṛgau vimṛgāḥ
Vocativevimṛga vimṛgau vimṛgāḥ
Accusativevimṛgam vimṛgau vimṛgān
Instrumentalvimṛgeṇa vimṛgābhyām vimṛgaiḥ vimṛgebhiḥ
Dativevimṛgāya vimṛgābhyām vimṛgebhyaḥ
Ablativevimṛgāt vimṛgābhyām vimṛgebhyaḥ
Genitivevimṛgasya vimṛgayoḥ vimṛgāṇām
Locativevimṛge vimṛgayoḥ vimṛgeṣu

Compound vimṛga -

Adverb -vimṛgam -vimṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria