Declension table of ?vimṛdita

Deva

NeuterSingularDualPlural
Nominativevimṛditam vimṛdite vimṛditāni
Vocativevimṛdita vimṛdite vimṛditāni
Accusativevimṛditam vimṛdite vimṛditāni
Instrumentalvimṛditena vimṛditābhyām vimṛditaiḥ
Dativevimṛditāya vimṛditābhyām vimṛditebhyaḥ
Ablativevimṛditāt vimṛditābhyām vimṛditebhyaḥ
Genitivevimṛditasya vimṛditayoḥ vimṛditānām
Locativevimṛdite vimṛditayoḥ vimṛditeṣu

Compound vimṛdita -

Adverb -vimṛditam -vimṛditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria