Declension table of ?vimṛṣṭarāgā

Deva

FeminineSingularDualPlural
Nominativevimṛṣṭarāgā vimṛṣṭarāge vimṛṣṭarāgāḥ
Vocativevimṛṣṭarāge vimṛṣṭarāge vimṛṣṭarāgāḥ
Accusativevimṛṣṭarāgām vimṛṣṭarāge vimṛṣṭarāgāḥ
Instrumentalvimṛṣṭarāgayā vimṛṣṭarāgābhyām vimṛṣṭarāgābhiḥ
Dativevimṛṣṭarāgāyai vimṛṣṭarāgābhyām vimṛṣṭarāgābhyaḥ
Ablativevimṛṣṭarāgāyāḥ vimṛṣṭarāgābhyām vimṛṣṭarāgābhyaḥ
Genitivevimṛṣṭarāgāyāḥ vimṛṣṭarāgayoḥ vimṛṣṭarāgāṇām
Locativevimṛṣṭarāgāyām vimṛṣṭarāgayoḥ vimṛṣṭarāgāsu

Adverb -vimṛṣṭarāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria