Declension table of ?viluptapūrvā

Deva

FeminineSingularDualPlural
Nominativeviluptapūrvā viluptapūrve viluptapūrvāḥ
Vocativeviluptapūrve viluptapūrve viluptapūrvāḥ
Accusativeviluptapūrvām viluptapūrve viluptapūrvāḥ
Instrumentalviluptapūrvayā viluptapūrvābhyām viluptapūrvābhiḥ
Dativeviluptapūrvāyai viluptapūrvābhyām viluptapūrvābhyaḥ
Ablativeviluptapūrvāyāḥ viluptapūrvābhyām viluptapūrvābhyaḥ
Genitiveviluptapūrvāyāḥ viluptapūrvayoḥ viluptapūrvāṇām
Locativeviluptapūrvāyām viluptapūrvayoḥ viluptapūrvāsu

Adverb -viluptapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria