Declension table of ?vilopita

Deva

MasculineSingularDualPlural
Nominativevilopitaḥ vilopitau vilopitāḥ
Vocativevilopita vilopitau vilopitāḥ
Accusativevilopitam vilopitau vilopitān
Instrumentalvilopitena vilopitābhyām vilopitaiḥ vilopitebhiḥ
Dativevilopitāya vilopitābhyām vilopitebhyaḥ
Ablativevilopitāt vilopitābhyām vilopitebhyaḥ
Genitivevilopitasya vilopitayoḥ vilopitānām
Locativevilopite vilopitayoḥ vilopiteṣu

Compound vilopita -

Adverb -vilopitam -vilopitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria