Declension table of ?vilolitā

Deva

FeminineSingularDualPlural
Nominativevilolitā vilolite vilolitāḥ
Vocativevilolite vilolite vilolitāḥ
Accusativevilolitām vilolite vilolitāḥ
Instrumentalvilolitayā vilolitābhyām vilolitābhiḥ
Dativevilolitāyai vilolitābhyām vilolitābhyaḥ
Ablativevilolitāyāḥ vilolitābhyām vilolitābhyaḥ
Genitivevilolitāyāḥ vilolitayoḥ vilolitānām
Locativevilolitāyām vilolitayoḥ vilolitāsu

Adverb -vilolitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria