Declension table of ?vilohita

Deva

NeuterSingularDualPlural
Nominativevilohitam vilohite vilohitāni
Vocativevilohita vilohite vilohitāni
Accusativevilohitam vilohite vilohitāni
Instrumentalvilohitena vilohitābhyām vilohitaiḥ
Dativevilohitāya vilohitābhyām vilohitebhyaḥ
Ablativevilohitāt vilohitābhyām vilohitebhyaḥ
Genitivevilohitasya vilohitayoḥ vilohitānām
Locativevilohite vilohitayoḥ vilohiteṣu

Compound vilohita -

Adverb -vilohitam -vilohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria