Declension table of ?vilohita

Deva

MasculineSingularDualPlural
Nominativevilohitaḥ vilohitau vilohitāḥ
Vocativevilohita vilohitau vilohitāḥ
Accusativevilohitam vilohitau vilohitān
Instrumentalvilohitena vilohitābhyām vilohitaiḥ vilohitebhiḥ
Dativevilohitāya vilohitābhyām vilohitebhyaḥ
Ablativevilohitāt vilohitābhyām vilohitebhyaḥ
Genitivevilohitasya vilohitayoḥ vilohitānām
Locativevilohite vilohitayoḥ vilohiteṣu

Compound vilohita -

Adverb -vilohitam -vilohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria