Declension table of ?vilocanapāta

Deva

MasculineSingularDualPlural
Nominativevilocanapātaḥ vilocanapātau vilocanapātāḥ
Vocativevilocanapāta vilocanapātau vilocanapātāḥ
Accusativevilocanapātam vilocanapātau vilocanapātān
Instrumentalvilocanapātena vilocanapātābhyām vilocanapātaiḥ vilocanapātebhiḥ
Dativevilocanapātāya vilocanapātābhyām vilocanapātebhyaḥ
Ablativevilocanapātāt vilocanapātābhyām vilocanapātebhyaḥ
Genitivevilocanapātasya vilocanapātayoḥ vilocanapātānām
Locativevilocanapāte vilocanapātayoḥ vilocanapāteṣu

Compound vilocanapāta -

Adverb -vilocanapātam -vilocanapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria