Declension table of ?viliptī

Deva

FeminineSingularDualPlural
Nominativeviliptī viliptyau viliptyaḥ
Vocativevilipti viliptyau viliptyaḥ
Accusativeviliptīm viliptyau viliptīḥ
Instrumentalviliptyā viliptībhyām viliptībhiḥ
Dativeviliptyai viliptībhyām viliptībhyaḥ
Ablativeviliptyāḥ viliptībhyām viliptībhyaḥ
Genitiveviliptyāḥ viliptyoḥ viliptīnām
Locativeviliptyām viliptyoḥ viliptīṣu

Compound vilipti - viliptī -

Adverb -vilipti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria