Declension table of ?vilikhitā

Deva

FeminineSingularDualPlural
Nominativevilikhitā vilikhite vilikhitāḥ
Vocativevilikhite vilikhite vilikhitāḥ
Accusativevilikhitām vilikhite vilikhitāḥ
Instrumentalvilikhitayā vilikhitābhyām vilikhitābhiḥ
Dativevilikhitāyai vilikhitābhyām vilikhitābhyaḥ
Ablativevilikhitāyāḥ vilikhitābhyām vilikhitābhyaḥ
Genitivevilikhitāyāḥ vilikhitayoḥ vilikhitānām
Locativevilikhitāyām vilikhitayoḥ vilikhitāsu

Adverb -vilikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria