Declension table of ?viliṣṭā

Deva

FeminineSingularDualPlural
Nominativeviliṣṭā viliṣṭe viliṣṭāḥ
Vocativeviliṣṭe viliṣṭe viliṣṭāḥ
Accusativeviliṣṭām viliṣṭe viliṣṭāḥ
Instrumentalviliṣṭayā viliṣṭābhyām viliṣṭābhiḥ
Dativeviliṣṭāyai viliṣṭābhyām viliṣṭābhyaḥ
Ablativeviliṣṭāyāḥ viliṣṭābhyām viliṣṭābhyaḥ
Genitiveviliṣṭāyāḥ viliṣṭayoḥ viliṣṭānām
Locativeviliṣṭāyām viliṣṭayoḥ viliṣṭāsu

Adverb -viliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria