Declension table of vilakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevilakṣaṇaḥ vilakṣaṇau vilakṣaṇāḥ
Vocativevilakṣaṇa vilakṣaṇau vilakṣaṇāḥ
Accusativevilakṣaṇam vilakṣaṇau vilakṣaṇān
Instrumentalvilakṣaṇena vilakṣaṇābhyām vilakṣaṇaiḥ vilakṣaṇebhiḥ
Dativevilakṣaṇāya vilakṣaṇābhyām vilakṣaṇebhyaḥ
Ablativevilakṣaṇāt vilakṣaṇābhyām vilakṣaṇebhyaḥ
Genitivevilakṣaṇasya vilakṣaṇayoḥ vilakṣaṇānām
Locativevilakṣaṇe vilakṣaṇayoḥ vilakṣaṇeṣu

Compound vilakṣaṇa -

Adverb -vilakṣaṇam -vilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria