Declension table of ?vilāyita

Deva

NeuterSingularDualPlural
Nominativevilāyitam vilāyite vilāyitāni
Vocativevilāyita vilāyite vilāyitāni
Accusativevilāyitam vilāyite vilāyitāni
Instrumentalvilāyitena vilāyitābhyām vilāyitaiḥ
Dativevilāyitāya vilāyitābhyām vilāyitebhyaḥ
Ablativevilāyitāt vilāyitābhyām vilāyitebhyaḥ
Genitivevilāyitasya vilāyitayoḥ vilāyitānām
Locativevilāyite vilāyitayoḥ vilāyiteṣu

Compound vilāyita -

Adverb -vilāyitam -vilāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria