Declension table of ?vilāta

Deva

MasculineSingularDualPlural
Nominativevilātaḥ vilātau vilātāḥ
Vocativevilāta vilātau vilātāḥ
Accusativevilātam vilātau vilātān
Instrumentalvilātena vilātābhyām vilātaiḥ vilātebhiḥ
Dativevilātāya vilātābhyām vilātebhyaḥ
Ablativevilātāt vilātābhyām vilātebhyaḥ
Genitivevilātasya vilātayoḥ vilātānām
Locativevilāte vilātayoḥ vilāteṣu

Compound vilāta -

Adverb -vilātam -vilātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria