Declension table of ?vilāsaśīla

Deva

MasculineSingularDualPlural
Nominativevilāsaśīlaḥ vilāsaśīlau vilāsaśīlāḥ
Vocativevilāsaśīla vilāsaśīlau vilāsaśīlāḥ
Accusativevilāsaśīlam vilāsaśīlau vilāsaśīlān
Instrumentalvilāsaśīlena vilāsaśīlābhyām vilāsaśīlaiḥ vilāsaśīlebhiḥ
Dativevilāsaśīlāya vilāsaśīlābhyām vilāsaśīlebhyaḥ
Ablativevilāsaśīlāt vilāsaśīlābhyām vilāsaśīlebhyaḥ
Genitivevilāsaśīlasya vilāsaśīlayoḥ vilāsaśīlānām
Locativevilāsaśīle vilāsaśīlayoḥ vilāsaśīleṣu

Compound vilāsaśīla -

Adverb -vilāsaśīlam -vilāsaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria