Declension table of ?vilāṣin

Deva

MasculineSingularDualPlural
Nominativevilāṣī vilāṣiṇau vilāṣiṇaḥ
Vocativevilāṣin vilāṣiṇau vilāṣiṇaḥ
Accusativevilāṣiṇam vilāṣiṇau vilāṣiṇaḥ
Instrumentalvilāṣiṇā vilāṣibhyām vilāṣibhiḥ
Dativevilāṣiṇe vilāṣibhyām vilāṣibhyaḥ
Ablativevilāṣiṇaḥ vilāṣibhyām vilāṣibhyaḥ
Genitivevilāṣiṇaḥ vilāṣiṇoḥ vilāṣiṇām
Locativevilāṣiṇi vilāṣiṇoḥ vilāṣiṣu

Compound vilāṣi -

Adverb -vilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria