Declension table of ?vikuñcitalalāṭabhṛt

Deva

NeuterSingularDualPlural
Nominativevikuñcitalalāṭabhṛt vikuñcitalalāṭabhṛtī vikuñcitalalāṭabhṛnti
Vocativevikuñcitalalāṭabhṛt vikuñcitalalāṭabhṛtī vikuñcitalalāṭabhṛnti
Accusativevikuñcitalalāṭabhṛt vikuñcitalalāṭabhṛtī vikuñcitalalāṭabhṛnti
Instrumentalvikuñcitalalāṭabhṛtā vikuñcitalalāṭabhṛdbhyām vikuñcitalalāṭabhṛdbhiḥ
Dativevikuñcitalalāṭabhṛte vikuñcitalalāṭabhṛdbhyām vikuñcitalalāṭabhṛdbhyaḥ
Ablativevikuñcitalalāṭabhṛtaḥ vikuñcitalalāṭabhṛdbhyām vikuñcitalalāṭabhṛdbhyaḥ
Genitivevikuñcitalalāṭabhṛtaḥ vikuñcitalalāṭabhṛtoḥ vikuñcitalalāṭabhṛtām
Locativevikuñcitalalāṭabhṛti vikuñcitalalāṭabhṛtoḥ vikuñcitalalāṭabhṛtsu

Compound vikuñcitalalāṭabhṛt -

Adverb -vikuñcitalalāṭabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria