Declension table of ?vikuṇṭhanā

Deva

FeminineSingularDualPlural
Nominativevikuṇṭhanā vikuṇṭhane vikuṇṭhanāḥ
Vocativevikuṇṭhane vikuṇṭhane vikuṇṭhanāḥ
Accusativevikuṇṭhanām vikuṇṭhane vikuṇṭhanāḥ
Instrumentalvikuṇṭhanayā vikuṇṭhanābhyām vikuṇṭhanābhiḥ
Dativevikuṇṭhanāyai vikuṇṭhanābhyām vikuṇṭhanābhyaḥ
Ablativevikuṇṭhanāyāḥ vikuṇṭhanābhyām vikuṇṭhanābhyaḥ
Genitivevikuṇṭhanāyāḥ vikuṇṭhanayoḥ vikuṇṭhanānām
Locativevikuṇṭhanāyām vikuṇṭhanayoḥ vikuṇṭhanāsu

Adverb -vikuṇṭhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria