Declension table of ?vikuṇḍalā

Deva

FeminineSingularDualPlural
Nominativevikuṇḍalā vikuṇḍale vikuṇḍalāḥ
Vocativevikuṇḍale vikuṇḍale vikuṇḍalāḥ
Accusativevikuṇḍalām vikuṇḍale vikuṇḍalāḥ
Instrumentalvikuṇḍalayā vikuṇḍalābhyām vikuṇḍalābhiḥ
Dativevikuṇḍalāyai vikuṇḍalābhyām vikuṇḍalābhyaḥ
Ablativevikuṇḍalāyāḥ vikuṇḍalābhyām vikuṇḍalābhyaḥ
Genitivevikuṇḍalāyāḥ vikuṇḍalayoḥ vikuṇḍalānām
Locativevikuṇḍalāyām vikuṇḍalayoḥ vikuṇḍalāsu

Adverb -vikuṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria