Declension table of ?vikrośana

Deva

NeuterSingularDualPlural
Nominativevikrośanam vikrośane vikrośanāni
Vocativevikrośana vikrośane vikrośanāni
Accusativevikrośanam vikrośane vikrośanāni
Instrumentalvikrośanena vikrośanābhyām vikrośanaiḥ
Dativevikrośanāya vikrośanābhyām vikrośanebhyaḥ
Ablativevikrośanāt vikrośanābhyām vikrośanebhyaḥ
Genitivevikrośanasya vikrośanayoḥ vikrośanānām
Locativevikrośane vikrośanayoḥ vikrośaneṣu

Compound vikrośana -

Adverb -vikrośanam -vikrośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria